Declension table of ?kālāntarāvṛttiśubhāśubha

Deva

NeuterSingularDualPlural
Nominativekālāntarāvṛttiśubhāśubham kālāntarāvṛttiśubhāśubhe kālāntarāvṛttiśubhāśubhāni
Vocativekālāntarāvṛttiśubhāśubha kālāntarāvṛttiśubhāśubhe kālāntarāvṛttiśubhāśubhāni
Accusativekālāntarāvṛttiśubhāśubham kālāntarāvṛttiśubhāśubhe kālāntarāvṛttiśubhāśubhāni
Instrumentalkālāntarāvṛttiśubhāśubhena kālāntarāvṛttiśubhāśubhābhyām kālāntarāvṛttiśubhāśubhaiḥ
Dativekālāntarāvṛttiśubhāśubhāya kālāntarāvṛttiśubhāśubhābhyām kālāntarāvṛttiśubhāśubhebhyaḥ
Ablativekālāntarāvṛttiśubhāśubhāt kālāntarāvṛttiśubhāśubhābhyām kālāntarāvṛttiśubhāśubhebhyaḥ
Genitivekālāntarāvṛttiśubhāśubhasya kālāntarāvṛttiśubhāśubhayoḥ kālāntarāvṛttiśubhāśubhānām
Locativekālāntarāvṛttiśubhāśubhe kālāntarāvṛttiśubhāśubhayoḥ kālāntarāvṛttiśubhāśubheṣu

Compound kālāntarāvṛttiśubhāśubha -

Adverb -kālāntarāvṛttiśubhāśubham -kālāntarāvṛttiśubhāśubhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria