Declension table of ?kālāntarāvṛtā

Deva

FeminineSingularDualPlural
Nominativekālāntarāvṛtā kālāntarāvṛte kālāntarāvṛtāḥ
Vocativekālāntarāvṛte kālāntarāvṛte kālāntarāvṛtāḥ
Accusativekālāntarāvṛtām kālāntarāvṛte kālāntarāvṛtāḥ
Instrumentalkālāntarāvṛtayā kālāntarāvṛtābhyām kālāntarāvṛtābhiḥ
Dativekālāntarāvṛtāyai kālāntarāvṛtābhyām kālāntarāvṛtābhyaḥ
Ablativekālāntarāvṛtāyāḥ kālāntarāvṛtābhyām kālāntarāvṛtābhyaḥ
Genitivekālāntarāvṛtāyāḥ kālāntarāvṛtayoḥ kālāntarāvṛtānām
Locativekālāntarāvṛtāyām kālāntarāvṛtayoḥ kālāntarāvṛtāsu

Adverb -kālāntarāvṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria