Declension table of ?kālāmukha

Deva

MasculineSingularDualPlural
Nominativekālāmukhaḥ kālāmukhau kālāmukhāḥ
Vocativekālāmukha kālāmukhau kālāmukhāḥ
Accusativekālāmukham kālāmukhau kālāmukhān
Instrumentalkālāmukhena kālāmukhābhyām kālāmukhaiḥ kālāmukhebhiḥ
Dativekālāmukhāya kālāmukhābhyām kālāmukhebhyaḥ
Ablativekālāmukhāt kālāmukhābhyām kālāmukhebhyaḥ
Genitivekālāmukhasya kālāmukhayoḥ kālāmukhānām
Locativekālāmukhe kālāmukhayoḥ kālāmukheṣu

Compound kālāmukha -

Adverb -kālāmukham -kālāmukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria