Declension table of ?kālāmukhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kālāmukhaḥ | kālāmukhau | kālāmukhāḥ |
Vocative | kālāmukha | kālāmukhau | kālāmukhāḥ |
Accusative | kālāmukham | kālāmukhau | kālāmukhān |
Instrumental | kālāmukhena | kālāmukhābhyām | kālāmukhaiḥ kālāmukhebhiḥ |
Dative | kālāmukhāya | kālāmukhābhyām | kālāmukhebhyaḥ |
Ablative | kālāmukhāt | kālāmukhābhyām | kālāmukhebhyaḥ |
Genitive | kālāmukhasya | kālāmukhayoḥ | kālāmukhānām |
Locative | kālāmukhe | kālāmukhayoḥ | kālāmukheṣu |