Declension table of ?kālākṛṣṭā

Deva

FeminineSingularDualPlural
Nominativekālākṛṣṭā kālākṛṣṭe kālākṛṣṭāḥ
Vocativekālākṛṣṭe kālākṛṣṭe kālākṛṣṭāḥ
Accusativekālākṛṣṭām kālākṛṣṭe kālākṛṣṭāḥ
Instrumentalkālākṛṣṭayā kālākṛṣṭābhyām kālākṛṣṭābhiḥ
Dativekālākṛṣṭāyai kālākṛṣṭābhyām kālākṛṣṭābhyaḥ
Ablativekālākṛṣṭāyāḥ kālākṛṣṭābhyām kālākṛṣṭābhyaḥ
Genitivekālākṛṣṭāyāḥ kālākṛṣṭayoḥ kālākṛṣṭānām
Locativekālākṛṣṭāyām kālākṛṣṭayoḥ kālākṛṣṭāsu

Adverb -kālākṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria