Declension table of ?kālākṛṣṭa

Deva

MasculineSingularDualPlural
Nominativekālākṛṣṭaḥ kālākṛṣṭau kālākṛṣṭāḥ
Vocativekālākṛṣṭa kālākṛṣṭau kālākṛṣṭāḥ
Accusativekālākṛṣṭam kālākṛṣṭau kālākṛṣṭān
Instrumentalkālākṛṣṭena kālākṛṣṭābhyām kālākṛṣṭaiḥ kālākṛṣṭebhiḥ
Dativekālākṛṣṭāya kālākṛṣṭābhyām kālākṛṣṭebhyaḥ
Ablativekālākṛṣṭāt kālākṛṣṭābhyām kālākṛṣṭebhyaḥ
Genitivekālākṛṣṭasya kālākṛṣṭayoḥ kālākṛṣṭānām
Locativekālākṛṣṭe kālākṛṣṭayoḥ kālākṛṣṭeṣu

Compound kālākṛṣṭa -

Adverb -kālākṛṣṭam -kālākṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria