Declension table of ?kālāgnirudropaniṣad

Deva

FeminineSingularDualPlural
Nominativekālāgnirudropaniṣat kālāgnirudropaniṣadau kālāgnirudropaniṣadaḥ
Vocativekālāgnirudropaniṣat kālāgnirudropaniṣadau kālāgnirudropaniṣadaḥ
Accusativekālāgnirudropaniṣadam kālāgnirudropaniṣadau kālāgnirudropaniṣadaḥ
Instrumentalkālāgnirudropaniṣadā kālāgnirudropaniṣadbhyām kālāgnirudropaniṣadbhiḥ
Dativekālāgnirudropaniṣade kālāgnirudropaniṣadbhyām kālāgnirudropaniṣadbhyaḥ
Ablativekālāgnirudropaniṣadaḥ kālāgnirudropaniṣadbhyām kālāgnirudropaniṣadbhyaḥ
Genitivekālāgnirudropaniṣadaḥ kālāgnirudropaniṣadoḥ kālāgnirudropaniṣadām
Locativekālāgnirudropaniṣadi kālāgnirudropaniṣadoḥ kālāgnirudropaniṣatsu

Compound kālāgnirudropaniṣat -

Adverb -kālāgnirudropaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria