Declension table of ?kālāgnirudra

Deva

MasculineSingularDualPlural
Nominativekālāgnirudraḥ kālāgnirudrau kālāgnirudrāḥ
Vocativekālāgnirudra kālāgnirudrau kālāgnirudrāḥ
Accusativekālāgnirudram kālāgnirudrau kālāgnirudrān
Instrumentalkālāgnirudreṇa kālāgnirudrābhyām kālāgnirudraiḥ kālāgnirudrebhiḥ
Dativekālāgnirudrāya kālāgnirudrābhyām kālāgnirudrebhyaḥ
Ablativekālāgnirudrāt kālāgnirudrābhyām kālāgnirudrebhyaḥ
Genitivekālāgnirudrasya kālāgnirudrayoḥ kālāgnirudrāṇām
Locativekālāgnirudre kālāgnirudrayoḥ kālāgnirudreṣu

Compound kālāgnirudra -

Adverb -kālāgnirudram -kālāgnirudrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria