Declension table of ?kālāgnibhairava

Deva

NeuterSingularDualPlural
Nominativekālāgnibhairavam kālāgnibhairave kālāgnibhairavāṇi
Vocativekālāgnibhairava kālāgnibhairave kālāgnibhairavāṇi
Accusativekālāgnibhairavam kālāgnibhairave kālāgnibhairavāṇi
Instrumentalkālāgnibhairaveṇa kālāgnibhairavābhyām kālāgnibhairavaiḥ
Dativekālāgnibhairavāya kālāgnibhairavābhyām kālāgnibhairavebhyaḥ
Ablativekālāgnibhairavāt kālāgnibhairavābhyām kālāgnibhairavebhyaḥ
Genitivekālāgnibhairavasya kālāgnibhairavayoḥ kālāgnibhairavāṇām
Locativekālāgnibhairave kālāgnibhairavayoḥ kālāgnibhairaveṣu

Compound kālāgnibhairava -

Adverb -kālāgnibhairavam -kālāgnibhairavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria