Declension table of ?kālāṅga

Deva

NeuterSingularDualPlural
Nominativekālāṅgam kālāṅge kālāṅgāni
Vocativekālāṅga kālāṅge kālāṅgāni
Accusativekālāṅgam kālāṅge kālāṅgāni
Instrumentalkālāṅgena kālāṅgābhyām kālāṅgaiḥ
Dativekālāṅgāya kālāṅgābhyām kālāṅgebhyaḥ
Ablativekālāṅgāt kālāṅgābhyām kālāṅgebhyaḥ
Genitivekālāṅgasya kālāṅgayoḥ kālāṅgānām
Locativekālāṅge kālāṅgayoḥ kālāṅgeṣu

Compound kālāṅga -

Adverb -kālāṅgam -kālāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria