Declension table of ?kālādhyakṣa

Deva

MasculineSingularDualPlural
Nominativekālādhyakṣaḥ kālādhyakṣau kālādhyakṣāḥ
Vocativekālādhyakṣa kālādhyakṣau kālādhyakṣāḥ
Accusativekālādhyakṣam kālādhyakṣau kālādhyakṣān
Instrumentalkālādhyakṣeṇa kālādhyakṣābhyām kālādhyakṣaiḥ kālādhyakṣebhiḥ
Dativekālādhyakṣāya kālādhyakṣābhyām kālādhyakṣebhyaḥ
Ablativekālādhyakṣāt kālādhyakṣābhyām kālādhyakṣebhyaḥ
Genitivekālādhyakṣasya kālādhyakṣayoḥ kālādhyakṣāṇām
Locativekālādhyakṣe kālādhyakṣayoḥ kālādhyakṣeṣu

Compound kālādhyakṣa -

Adverb -kālādhyakṣam -kālādhyakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria