Declension table of ?kālābhyāgamana

Deva

NeuterSingularDualPlural
Nominativekālābhyāgamanam kālābhyāgamane kālābhyāgamanāni
Vocativekālābhyāgamana kālābhyāgamane kālābhyāgamanāni
Accusativekālābhyāgamanam kālābhyāgamane kālābhyāgamanāni
Instrumentalkālābhyāgamanena kālābhyāgamanābhyām kālābhyāgamanaiḥ
Dativekālābhyāgamanāya kālābhyāgamanābhyām kālābhyāgamanebhyaḥ
Ablativekālābhyāgamanāt kālābhyāgamanābhyām kālābhyāgamanebhyaḥ
Genitivekālābhyāgamanasya kālābhyāgamanayoḥ kālābhyāgamanānām
Locativekālābhyāgamane kālābhyāgamanayoḥ kālābhyāgamaneṣu

Compound kālābhyāgamana -

Adverb -kālābhyāgamanam -kālābhyāgamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria