Declension table of kākutstha

Deva

MasculineSingularDualPlural
Nominativekākutsthaḥ kākutsthau kākutsthāḥ
Vocativekākutstha kākutsthau kākutsthāḥ
Accusativekākutstham kākutsthau kākutsthān
Instrumentalkākutsthena kākutsthābhyām kākutsthaiḥ kākutsthebhiḥ
Dativekākutsthāya kākutsthābhyām kākutsthebhyaḥ
Ablativekākutsthāt kākutsthābhyām kākutsthebhyaḥ
Genitivekākutsthasya kākutsthayoḥ kākutsthānām
Locativekākutsthe kākutsthayoḥ kākutstheṣu

Compound kākutstha -

Adverb -kākutstham -kākutsthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria