Declension table of ?kākubha

Deva

NeuterSingularDualPlural
Nominativekākubham kākubhe kākubhāni
Vocativekākubha kākubhe kākubhāni
Accusativekākubham kākubhe kākubhāni
Instrumentalkākubhena kākubhābhyām kākubhaiḥ
Dativekākubhāya kākubhābhyām kākubhebhyaḥ
Ablativekākubhāt kākubhābhyām kākubhebhyaḥ
Genitivekākubhasya kākubhayoḥ kākubhānām
Locativekākubhe kākubhayoḥ kākubheṣu

Compound kākubha -

Adverb -kākubham -kākubhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria