Declension table of ?kākeṣṭa

Deva

MasculineSingularDualPlural
Nominativekākeṣṭaḥ kākeṣṭau kākeṣṭāḥ
Vocativekākeṣṭa kākeṣṭau kākeṣṭāḥ
Accusativekākeṣṭam kākeṣṭau kākeṣṭān
Instrumentalkākeṣṭena kākeṣṭābhyām kākeṣṭaiḥ kākeṣṭebhiḥ
Dativekākeṣṭāya kākeṣṭābhyām kākeṣṭebhyaḥ
Ablativekākeṣṭāt kākeṣṭābhyām kākeṣṭebhyaḥ
Genitivekākeṣṭasya kākeṣṭayoḥ kākeṣṭānām
Locativekākeṣṭe kākeṣṭayoḥ kākeṣṭeṣu

Compound kākeṣṭa -

Adverb -kākeṣṭam -kākeṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria