Declension table of ?kākaśabda

Deva

MasculineSingularDualPlural
Nominativekākaśabdaḥ kākaśabdau kākaśabdāḥ
Vocativekākaśabda kākaśabdau kākaśabdāḥ
Accusativekākaśabdam kākaśabdau kākaśabdān
Instrumentalkākaśabdena kākaśabdābhyām kākaśabdaiḥ kākaśabdebhiḥ
Dativekākaśabdāya kākaśabdābhyām kākaśabdebhyaḥ
Ablativekākaśabdāt kākaśabdābhyām kākaśabdebhyaḥ
Genitivekākaśabdasya kākaśabdayoḥ kākaśabdānām
Locativekākaśabde kākaśabdayoḥ kākaśabdeṣu

Compound kākaśabda -

Adverb -kākaśabdam -kākaśabdāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria