Declension table of ?kākavyāghragomāyu

Deva

MasculineSingularDualPlural
Nominativekākavyāghragomāyuḥ kākavyāghragomāyū kākavyāghragomāyavaḥ
Vocativekākavyāghragomāyo kākavyāghragomāyū kākavyāghragomāyavaḥ
Accusativekākavyāghragomāyum kākavyāghragomāyū kākavyāghragomāyūn
Instrumentalkākavyāghragomāyuṇā kākavyāghragomāyubhyām kākavyāghragomāyubhiḥ
Dativekākavyāghragomāyave kākavyāghragomāyubhyām kākavyāghragomāyubhyaḥ
Ablativekākavyāghragomāyoḥ kākavyāghragomāyubhyām kākavyāghragomāyubhyaḥ
Genitivekākavyāghragomāyoḥ kākavyāghragomāyvoḥ kākavyāghragomāyūṇām
Locativekākavyāghragomāyau kākavyāghragomāyvoḥ kākavyāghragomāyuṣu

Compound kākavyāghragomāyu -

Adverb -kākavyāghragomāyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria