Declension table of ?kākavartaka

Deva

MasculineSingularDualPlural
Nominativekākavartakaḥ kākavartakau kākavartakāḥ
Vocativekākavartaka kākavartakau kākavartakāḥ
Accusativekākavartakam kākavartakau kākavartakān
Instrumentalkākavartakena kākavartakābhyām kākavartakaiḥ kākavartakebhiḥ
Dativekākavartakāya kākavartakābhyām kākavartakebhyaḥ
Ablativekākavartakāt kākavartakābhyām kākavartakebhyaḥ
Genitivekākavartakasya kākavartakayoḥ kākavartakānām
Locativekākavartake kākavartakayoḥ kākavartakeṣu

Compound kākavartaka -

Adverb -kākavartakam -kākavartakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria