Declension table of ?kākavallabhā

Deva

FeminineSingularDualPlural
Nominativekākavallabhā kākavallabhe kākavallabhāḥ
Vocativekākavallabhe kākavallabhe kākavallabhāḥ
Accusativekākavallabhām kākavallabhe kākavallabhāḥ
Instrumentalkākavallabhayā kākavallabhābhyām kākavallabhābhiḥ
Dativekākavallabhāyai kākavallabhābhyām kākavallabhābhyaḥ
Ablativekākavallabhāyāḥ kākavallabhābhyām kākavallabhābhyaḥ
Genitivekākavallabhāyāḥ kākavallabhayoḥ kākavallabhānām
Locativekākavallabhāyām kākavallabhayoḥ kākavallabhāsu

Adverb -kākavallabham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria