Declension table of ?kākavairin

Deva

MasculineSingularDualPlural
Nominativekākavairī kākavairiṇau kākavairiṇaḥ
Vocativekākavairin kākavairiṇau kākavairiṇaḥ
Accusativekākavairiṇam kākavairiṇau kākavairiṇaḥ
Instrumentalkākavairiṇā kākavairibhyām kākavairibhiḥ
Dativekākavairiṇe kākavairibhyām kākavairibhyaḥ
Ablativekākavairiṇaḥ kākavairibhyām kākavairibhyaḥ
Genitivekākavairiṇaḥ kākavairiṇoḥ kākavairiṇām
Locativekākavairiṇi kākavairiṇoḥ kākavairiṣu

Compound kākavairi -

Adverb -kākavairi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria