Declension table of ?kākavāśikā

Deva

FeminineSingularDualPlural
Nominativekākavāśikā kākavāśike kākavāśikāḥ
Vocativekākavāśike kākavāśike kākavāśikāḥ
Accusativekākavāśikām kākavāśike kākavāśikāḥ
Instrumentalkākavāśikayā kākavāśikābhyām kākavāśikābhiḥ
Dativekākavāśikāyai kākavāśikābhyām kākavāśikābhyaḥ
Ablativekākavāśikāyāḥ kākavāśikābhyām kākavāśikābhyaḥ
Genitivekākavāśikāyāḥ kākavāśikayoḥ kākavāśikānām
Locativekākavāśikāyām kākavāśikayoḥ kākavāśikāsu

Adverb -kākavāśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria