Declension table of ?kākauṣṭhakā

Deva

FeminineSingularDualPlural
Nominativekākauṣṭhakā kākauṣṭhake kākauṣṭhakāḥ
Vocativekākauṣṭhake kākauṣṭhake kākauṣṭhakāḥ
Accusativekākauṣṭhakām kākauṣṭhake kākauṣṭhakāḥ
Instrumentalkākauṣṭhakayā kākauṣṭhakābhyām kākauṣṭhakābhiḥ
Dativekākauṣṭhakāyai kākauṣṭhakābhyām kākauṣṭhakābhyaḥ
Ablativekākauṣṭhakāyāḥ kākauṣṭhakābhyām kākauṣṭhakābhyaḥ
Genitivekākauṣṭhakāyāḥ kākauṣṭhakayoḥ kākauṣṭhakānām
Locativekākauṣṭhakāyām kākauṣṭhakayoḥ kākauṣṭhakāsu

Adverb -kākauṣṭhakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria