Declension table of ?kākauṣṭhaka

Deva

NeuterSingularDualPlural
Nominativekākauṣṭhakam kākauṣṭhake kākauṣṭhakāni
Vocativekākauṣṭhaka kākauṣṭhake kākauṣṭhakāni
Accusativekākauṣṭhakam kākauṣṭhake kākauṣṭhakāni
Instrumentalkākauṣṭhakena kākauṣṭhakābhyām kākauṣṭhakaiḥ
Dativekākauṣṭhakāya kākauṣṭhakābhyām kākauṣṭhakebhyaḥ
Ablativekākauṣṭhakāt kākauṣṭhakābhyām kākauṣṭhakebhyaḥ
Genitivekākauṣṭhakasya kākauṣṭhakayoḥ kākauṣṭhakānām
Locativekākauṣṭhake kākauṣṭhakayoḥ kākauṣṭhakeṣu

Compound kākauṣṭhaka -

Adverb -kākauṣṭhakam -kākauṣṭhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria