Declension table of ?kākauṣṭhaka

Deva

MasculineSingularDualPlural
Nominativekākauṣṭhakaḥ kākauṣṭhakau kākauṣṭhakāḥ
Vocativekākauṣṭhaka kākauṣṭhakau kākauṣṭhakāḥ
Accusativekākauṣṭhakam kākauṣṭhakau kākauṣṭhakān
Instrumentalkākauṣṭhakena kākauṣṭhakābhyām kākauṣṭhakaiḥ kākauṣṭhakebhiḥ
Dativekākauṣṭhakāya kākauṣṭhakābhyām kākauṣṭhakebhyaḥ
Ablativekākauṣṭhakāt kākauṣṭhakābhyām kākauṣṭhakebhyaḥ
Genitivekākauṣṭhakasya kākauṣṭhakayoḥ kākauṣṭhakānām
Locativekākauṣṭhake kākauṣṭhakayoḥ kākauṣṭhakeṣu

Compound kākauṣṭhaka -

Adverb -kākauṣṭhakam -kākauṣṭhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria