Declension table of ?kākatuṇḍa

Deva

MasculineSingularDualPlural
Nominativekākatuṇḍaḥ kākatuṇḍau kākatuṇḍāḥ
Vocativekākatuṇḍa kākatuṇḍau kākatuṇḍāḥ
Accusativekākatuṇḍam kākatuṇḍau kākatuṇḍān
Instrumentalkākatuṇḍena kākatuṇḍābhyām kākatuṇḍaiḥ kākatuṇḍebhiḥ
Dativekākatuṇḍāya kākatuṇḍābhyām kākatuṇḍebhyaḥ
Ablativekākatuṇḍāt kākatuṇḍābhyām kākatuṇḍebhyaḥ
Genitivekākatuṇḍasya kākatuṇḍayoḥ kākatuṇḍānām
Locativekākatuṇḍe kākatuṇḍayoḥ kākatuṇḍeṣu

Compound kākatuṇḍa -

Adverb -kākatuṇḍam -kākatuṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria