Declension table of ?kākasampāta

Deva

MasculineSingularDualPlural
Nominativekākasampātaḥ kākasampātau kākasampātāḥ
Vocativekākasampāta kākasampātau kākasampātāḥ
Accusativekākasampātam kākasampātau kākasampātān
Instrumentalkākasampātena kākasampātābhyām kākasampātaiḥ kākasampātebhiḥ
Dativekākasampātāya kākasampātābhyām kākasampātebhyaḥ
Ablativekākasampātāt kākasampātābhyām kākasampātebhyaḥ
Genitivekākasampātasya kākasampātayoḥ kākasampātānām
Locativekākasampāte kākasampātayoḥ kākasampāteṣu

Compound kākasampāta -

Adverb -kākasampātam -kākasampātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria