Declension table of ?kākarudrasaṃvāda

Deva

MasculineSingularDualPlural
Nominativekākarudrasaṃvādaḥ kākarudrasaṃvādau kākarudrasaṃvādāḥ
Vocativekākarudrasaṃvāda kākarudrasaṃvādau kākarudrasaṃvādāḥ
Accusativekākarudrasaṃvādam kākarudrasaṃvādau kākarudrasaṃvādān
Instrumentalkākarudrasaṃvādena kākarudrasaṃvādābhyām kākarudrasaṃvādaiḥ kākarudrasaṃvādebhiḥ
Dativekākarudrasaṃvādāya kākarudrasaṃvādābhyām kākarudrasaṃvādebhyaḥ
Ablativekākarudrasaṃvādāt kākarudrasaṃvādābhyām kākarudrasaṃvādebhyaḥ
Genitivekākarudrasaṃvādasya kākarudrasaṃvādayoḥ kākarudrasaṃvādānām
Locativekākarudrasaṃvāde kākarudrasaṃvādayoḥ kākarudrasaṃvādeṣu

Compound kākarudrasaṃvāda -

Adverb -kākarudrasaṃvādam -kākarudrasaṃvādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria