Declension table of kākarava

Deva

MasculineSingularDualPlural
Nominativekākaravaḥ kākaravau kākaravāḥ
Vocativekākarava kākaravau kākaravāḥ
Accusativekākaravam kākaravau kākaravān
Instrumentalkākaraveṇa kākaravābhyām kākaravaiḥ kākaravebhiḥ
Dativekākaravāya kākaravābhyām kākaravebhyaḥ
Ablativekākaravāt kākaravābhyām kākaravebhyaḥ
Genitivekākaravasya kākaravayoḥ kākaravāṇām
Locativekākarave kākaravayoḥ kākaraveṣu

Compound kākarava -

Adverb -kākaravam -kākaravāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria