Declension table of ?kākarantīya

Deva

MasculineSingularDualPlural
Nominativekākarantīyaḥ kākarantīyau kākarantīyāḥ
Vocativekākarantīya kākarantīyau kākarantīyāḥ
Accusativekākarantīyam kākarantīyau kākarantīyān
Instrumentalkākarantīyena kākarantīyābhyām kākarantīyaiḥ kākarantīyebhiḥ
Dativekākarantīyāya kākarantīyābhyām kākarantīyebhyaḥ
Ablativekākarantīyāt kākarantīyābhyām kākarantīyebhyaḥ
Genitivekākarantīyasya kākarantīyayoḥ kākarantīyānām
Locativekākarantīye kākarantīyayoḥ kākarantīyeṣu

Compound kākarantīya -

Adverb -kākarantīyam -kākarantīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria