Declension table of ?kākapuṣpa

Deva

MasculineSingularDualPlural
Nominativekākapuṣpaḥ kākapuṣpau kākapuṣpāḥ
Vocativekākapuṣpa kākapuṣpau kākapuṣpāḥ
Accusativekākapuṣpam kākapuṣpau kākapuṣpān
Instrumentalkākapuṣpeṇa kākapuṣpābhyām kākapuṣpaiḥ kākapuṣpebhiḥ
Dativekākapuṣpāya kākapuṣpābhyām kākapuṣpebhyaḥ
Ablativekākapuṣpāt kākapuṣpābhyām kākapuṣpebhyaḥ
Genitivekākapuṣpasya kākapuṣpayoḥ kākapuṣpāṇām
Locativekākapuṣpe kākapuṣpayoḥ kākapuṣpeṣu

Compound kākapuṣpa -

Adverb -kākapuṣpam -kākapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria