Declension table of ?kākapuṣṭa

Deva

MasculineSingularDualPlural
Nominativekākapuṣṭaḥ kākapuṣṭau kākapuṣṭāḥ
Vocativekākapuṣṭa kākapuṣṭau kākapuṣṭāḥ
Accusativekākapuṣṭam kākapuṣṭau kākapuṣṭān
Instrumentalkākapuṣṭena kākapuṣṭābhyām kākapuṣṭaiḥ kākapuṣṭebhiḥ
Dativekākapuṣṭāya kākapuṣṭābhyām kākapuṣṭebhyaḥ
Ablativekākapuṣṭāt kākapuṣṭābhyām kākapuṣṭebhyaḥ
Genitivekākapuṣṭasya kākapuṣṭayoḥ kākapuṣṭānām
Locativekākapuṣṭe kākapuṣṭayoḥ kākapuṣṭeṣu

Compound kākapuṣṭa -

Adverb -kākapuṣṭam -kākapuṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria