Declension table of ?kākanantī

Deva

FeminineSingularDualPlural
Nominativekākanantī kākanantyau kākanantyaḥ
Vocativekākananti kākanantyau kākanantyaḥ
Accusativekākanantīm kākanantyau kākanantīḥ
Instrumentalkākanantyā kākanantībhyām kākanantībhiḥ
Dativekākanantyai kākanantībhyām kākanantībhyaḥ
Ablativekākanantyāḥ kākanantībhyām kākanantībhyaḥ
Genitivekākanantyāḥ kākanantyoḥ kākanantīnām
Locativekākanantyām kākanantyoḥ kākanantīṣu

Compound kākananti - kākanantī -

Adverb -kākananti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria