Declension table of ?kākali

Deva

FeminineSingularDualPlural
Nominativekākaliḥ kākalī kākalayaḥ
Vocativekākale kākalī kākalayaḥ
Accusativekākalim kākalī kākalīḥ
Instrumentalkākalyā kākalibhyām kākalibhiḥ
Dativekākalyai kākalaye kākalibhyām kākalibhyaḥ
Ablativekākalyāḥ kākaleḥ kākalibhyām kākalibhyaḥ
Genitivekākalyāḥ kākaleḥ kākalyoḥ kākalīnām
Locativekākalyām kākalau kākalyoḥ kākaliṣu

Compound kākali -

Adverb -kākali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria