Declension table of ?kākakūrmamṛgākhu

Deva

MasculineSingularDualPlural
Nominativekākakūrmamṛgākhuḥ kākakūrmamṛgākhū kākakūrmamṛgākhavaḥ
Vocativekākakūrmamṛgākho kākakūrmamṛgākhū kākakūrmamṛgākhavaḥ
Accusativekākakūrmamṛgākhum kākakūrmamṛgākhū kākakūrmamṛgākhūn
Instrumentalkākakūrmamṛgākhuṇā kākakūrmamṛgākhubhyām kākakūrmamṛgākhubhiḥ
Dativekākakūrmamṛgākhave kākakūrmamṛgākhubhyām kākakūrmamṛgākhubhyaḥ
Ablativekākakūrmamṛgākhoḥ kākakūrmamṛgākhubhyām kākakūrmamṛgākhubhyaḥ
Genitivekākakūrmamṛgākhoḥ kākakūrmamṛgākhvoḥ kākakūrmamṛgākhūṇām
Locativekākakūrmamṛgākhau kākakūrmamṛgākhvoḥ kākakūrmamṛgākhuṣu

Compound kākakūrmamṛgākhu -

Adverb -kākakūrmamṛgākhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria