Declension table of ?kākakulāyagandhika

Deva

MasculineSingularDualPlural
Nominativekākakulāyagandhikaḥ kākakulāyagandhikau kākakulāyagandhikāḥ
Vocativekākakulāyagandhika kākakulāyagandhikau kākakulāyagandhikāḥ
Accusativekākakulāyagandhikam kākakulāyagandhikau kākakulāyagandhikān
Instrumentalkākakulāyagandhikena kākakulāyagandhikābhyām kākakulāyagandhikaiḥ kākakulāyagandhikebhiḥ
Dativekākakulāyagandhikāya kākakulāyagandhikābhyām kākakulāyagandhikebhyaḥ
Ablativekākakulāyagandhikāt kākakulāyagandhikābhyām kākakulāyagandhikebhyaḥ
Genitivekākakulāyagandhikasya kākakulāyagandhikayoḥ kākakulāyagandhikānām
Locativekākakulāyagandhike kākakulāyagandhikayoḥ kākakulāyagandhikeṣu

Compound kākakulāyagandhika -

Adverb -kākakulāyagandhikam -kākakulāyagandhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria