Declension table of ?kākakhara

Deva

MasculineSingularDualPlural
Nominativekākakharaḥ kākakharau kākakharāḥ
Vocativekākakhara kākakharau kākakharāḥ
Accusativekākakharam kākakharau kākakharān
Instrumentalkākakhareṇa kākakharābhyām kākakharaiḥ kākakharebhiḥ
Dativekākakharāya kākakharābhyām kākakharebhyaḥ
Ablativekākakharāt kākakharābhyām kākakharebhyaḥ
Genitivekākakharasya kākakharayoḥ kākakharāṇām
Locativekākakhare kākakharayoḥ kākakhareṣu

Compound kākakhara -

Adverb -kākakharam -kākakharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria