Declension table of ?kākadhvaja

Deva

MasculineSingularDualPlural
Nominativekākadhvajaḥ kākadhvajau kākadhvajāḥ
Vocativekākadhvaja kākadhvajau kākadhvajāḥ
Accusativekākadhvajam kākadhvajau kākadhvajān
Instrumentalkākadhvajena kākadhvajābhyām kākadhvajaiḥ kākadhvajebhiḥ
Dativekākadhvajāya kākadhvajābhyām kākadhvajebhyaḥ
Ablativekākadhvajāt kākadhvajābhyām kākadhvajebhyaḥ
Genitivekākadhvajasya kākadhvajayoḥ kākadhvajānām
Locativekākadhvaje kākadhvajayoḥ kākadhvajeṣu

Compound kākadhvaja -

Adverb -kākadhvajam -kākadhvajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria