Declension table of ?kākadantīya

Deva

MasculineSingularDualPlural
Nominativekākadantīyaḥ kākadantīyau kākadantīyāḥ
Vocativekākadantīya kākadantīyau kākadantīyāḥ
Accusativekākadantīyam kākadantīyau kākadantīyān
Instrumentalkākadantīyena kākadantīyābhyām kākadantīyaiḥ kākadantīyebhiḥ
Dativekākadantīyāya kākadantīyābhyām kākadantīyebhyaḥ
Ablativekākadantīyāt kākadantīyābhyām kākadantīyebhyaḥ
Genitivekākadantīyasya kākadantīyayoḥ kākadantīyānām
Locativekākadantīye kākadantīyayoḥ kākadantīyeṣu

Compound kākadantīya -

Adverb -kākadantīyam -kākadantīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria