Declension table of ?kākadantakīya

Deva

MasculineSingularDualPlural
Nominativekākadantakīyaḥ kākadantakīyau kākadantakīyāḥ
Vocativekākadantakīya kākadantakīyau kākadantakīyāḥ
Accusativekākadantakīyam kākadantakīyau kākadantakīyān
Instrumentalkākadantakīyena kākadantakīyābhyām kākadantakīyaiḥ kākadantakīyebhiḥ
Dativekākadantakīyāya kākadantakīyābhyām kākadantakīyebhyaḥ
Ablativekākadantakīyāt kākadantakīyābhyām kākadantakīyebhyaḥ
Genitivekākadantakīyasya kākadantakīyayoḥ kākadantakīyānām
Locativekākadantakīye kākadantakīyayoḥ kākadantakīyeṣu

Compound kākadantakīya -

Adverb -kākadantakīyam -kākadantakīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria