Declension table of ?kākacchadi

Deva

MasculineSingularDualPlural
Nominativekākacchadiḥ kākacchadī kākacchadayaḥ
Vocativekākacchade kākacchadī kākacchadayaḥ
Accusativekākacchadim kākacchadī kākacchadīn
Instrumentalkākacchadinā kākacchadibhyām kākacchadibhiḥ
Dativekākacchadaye kākacchadibhyām kākacchadibhyaḥ
Ablativekākacchadeḥ kākacchadibhyām kākacchadibhyaḥ
Genitivekākacchadeḥ kākacchadyoḥ kākacchadīnām
Locativekākacchadau kākacchadyoḥ kākacchadiṣu

Compound kākacchadi -

Adverb -kākacchadi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria