Declension table of ?kākacchada

Deva

MasculineSingularDualPlural
Nominativekākacchadaḥ kākacchadau kākacchadāḥ
Vocativekākacchada kākacchadau kākacchadāḥ
Accusativekākacchadam kākacchadau kākacchadān
Instrumentalkākacchadena kākacchadābhyām kākacchadaiḥ kākacchadebhiḥ
Dativekākacchadāya kākacchadābhyām kākacchadebhyaḥ
Ablativekākacchadāt kākacchadābhyām kākacchadebhyaḥ
Genitivekākacchadasya kākacchadayoḥ kākacchadānām
Locativekākacchade kākacchadayoḥ kākacchadeṣu

Compound kākacchada -

Adverb -kākacchadam -kākacchadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria