Declension table of ?kākacaṇḍīśvara

Deva

MasculineSingularDualPlural
Nominativekākacaṇḍīśvaraḥ kākacaṇḍīśvarau kākacaṇḍīśvarāḥ
Vocativekākacaṇḍīśvara kākacaṇḍīśvarau kākacaṇḍīśvarāḥ
Accusativekākacaṇḍīśvaram kākacaṇḍīśvarau kākacaṇḍīśvarān
Instrumentalkākacaṇḍīśvareṇa kākacaṇḍīśvarābhyām kākacaṇḍīśvaraiḥ kākacaṇḍīśvarebhiḥ
Dativekākacaṇḍīśvarāya kākacaṇḍīśvarābhyām kākacaṇḍīśvarebhyaḥ
Ablativekākacaṇḍīśvarāt kākacaṇḍīśvarābhyām kākacaṇḍīśvarebhyaḥ
Genitivekākacaṇḍīśvarasya kākacaṇḍīśvarayoḥ kākacaṇḍīśvarāṇām
Locativekākacaṇḍīśvare kākacaṇḍīśvarayoḥ kākacaṇḍīśvareṣu

Compound kākacaṇḍīśvara -

Adverb -kākacaṇḍīśvaram -kākacaṇḍīśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria