Declension table of ?kākacaṇḍeśvarī

Deva

FeminineSingularDualPlural
Nominativekākacaṇḍeśvarī kākacaṇḍeśvaryau kākacaṇḍeśvaryaḥ
Vocativekākacaṇḍeśvari kākacaṇḍeśvaryau kākacaṇḍeśvaryaḥ
Accusativekākacaṇḍeśvarīm kākacaṇḍeśvaryau kākacaṇḍeśvarīḥ
Instrumentalkākacaṇḍeśvaryā kākacaṇḍeśvarībhyām kākacaṇḍeśvarībhiḥ
Dativekākacaṇḍeśvaryai kākacaṇḍeśvarībhyām kākacaṇḍeśvarībhyaḥ
Ablativekākacaṇḍeśvaryāḥ kākacaṇḍeśvarībhyām kākacaṇḍeśvarībhyaḥ
Genitivekākacaṇḍeśvaryāḥ kākacaṇḍeśvaryoḥ kākacaṇḍeśvarīṇām
Locativekākacaṇḍeśvaryām kākacaṇḍeśvaryoḥ kākacaṇḍeśvarīṣu

Compound kākacaṇḍeśvari - kākacaṇḍeśvarī -

Adverb -kākacaṇḍeśvari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria