Declension table of ?kākaṇi

Deva

FeminineSingularDualPlural
Nominativekākaṇiḥ kākaṇī kākaṇayaḥ
Vocativekākaṇe kākaṇī kākaṇayaḥ
Accusativekākaṇim kākaṇī kākaṇīḥ
Instrumentalkākaṇyā kākaṇibhyām kākaṇibhiḥ
Dativekākaṇyai kākaṇaye kākaṇibhyām kākaṇibhyaḥ
Ablativekākaṇyāḥ kākaṇeḥ kākaṇibhyām kākaṇibhyaḥ
Genitivekākaṇyāḥ kākaṇeḥ kākaṇyoḥ kākaṇīnām
Locativekākaṇyām kākaṇau kākaṇyoḥ kākaṇiṣu

Compound kākaṇi -

Adverb -kākaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria