Declension table of kākṣīvata

Deva

MasculineSingularDualPlural
Nominativekākṣīvataḥ kākṣīvatau kākṣīvatāḥ
Vocativekākṣīvata kākṣīvatau kākṣīvatāḥ
Accusativekākṣīvatam kākṣīvatau kākṣīvatān
Instrumentalkākṣīvatena kākṣīvatābhyām kākṣīvataiḥ kākṣīvatebhiḥ
Dativekākṣīvatāya kākṣīvatābhyām kākṣīvatebhyaḥ
Ablativekākṣīvatāt kākṣīvatābhyām kākṣīvatebhyaḥ
Genitivekākṣīvatasya kākṣīvatayoḥ kākṣīvatānām
Locativekākṣīvate kākṣīvatayoḥ kākṣīvateṣu

Compound kākṣīvata -

Adverb -kākṣīvatam -kākṣīvatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria