Declension table of ?kākṣī

Deva

FeminineSingularDualPlural
Nominativekākṣī kākṣyau kākṣyaḥ
Vocativekākṣi kākṣyau kākṣyaḥ
Accusativekākṣīm kākṣyau kākṣīḥ
Instrumentalkākṣyā kākṣībhyām kākṣībhiḥ
Dativekākṣyai kākṣībhyām kākṣībhyaḥ
Ablativekākṣyāḥ kākṣībhyām kākṣībhyaḥ
Genitivekākṣyāḥ kākṣyoḥ kākṣīṇām
Locativekākṣyām kākṣyoḥ kākṣīṣu

Compound kākṣi - kākṣī -

Adverb -kākṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria