Declension table of ?kākṣatava

Deva

NeuterSingularDualPlural
Nominativekākṣatavam kākṣatave kākṣatavāni
Vocativekākṣatava kākṣatave kākṣatavāni
Accusativekākṣatavam kākṣatave kākṣatavāni
Instrumentalkākṣatavena kākṣatavābhyām kākṣatavaiḥ
Dativekākṣatavāya kākṣatavābhyām kākṣatavebhyaḥ
Ablativekākṣatavāt kākṣatavābhyām kākṣatavebhyaḥ
Genitivekākṣatavasya kākṣatavayoḥ kākṣatavānām
Locativekākṣatave kākṣatavayoḥ kākṣataveṣu

Compound kākṣatava -

Adverb -kākṣatavam -kākṣatavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria