Declension table of ?kākṣatava

Deva

MasculineSingularDualPlural
Nominativekākṣatavaḥ kākṣatavau kākṣatavāḥ
Vocativekākṣatava kākṣatavau kākṣatavāḥ
Accusativekākṣatavam kākṣatavau kākṣatavān
Instrumentalkākṣatavena kākṣatavābhyām kākṣatavaiḥ kākṣatavebhiḥ
Dativekākṣatavāya kākṣatavābhyām kākṣatavebhyaḥ
Ablativekākṣatavāt kākṣatavābhyām kākṣatavebhyaḥ
Genitivekākṣatavasya kākṣatavayoḥ kākṣatavānām
Locativekākṣatave kākṣatavayoḥ kākṣataveṣu

Compound kākṣatava -

Adverb -kākṣatavam -kākṣatavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria