Declension table of ?kāhūya

Deva

MasculineSingularDualPlural
Nominativekāhūyaḥ kāhūyau kāhūyāḥ
Vocativekāhūya kāhūyau kāhūyāḥ
Accusativekāhūyam kāhūyau kāhūyān
Instrumentalkāhūyena kāhūyābhyām kāhūyaiḥ kāhūyebhiḥ
Dativekāhūyāya kāhūyābhyām kāhūyebhyaḥ
Ablativekāhūyāt kāhūyābhyām kāhūyebhyaḥ
Genitivekāhūyasya kāhūyayoḥ kāhūyānām
Locativekāhūye kāhūyayoḥ kāhūyeṣu

Compound kāhūya -

Adverb -kāhūyam -kāhūyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria