Declension table of ?kāhoḍi

Deva

MasculineSingularDualPlural
Nominativekāhoḍiḥ kāhoḍī kāhoḍayaḥ
Vocativekāhoḍe kāhoḍī kāhoḍayaḥ
Accusativekāhoḍim kāhoḍī kāhoḍīn
Instrumentalkāhoḍinā kāhoḍibhyām kāhoḍibhiḥ
Dativekāhoḍaye kāhoḍibhyām kāhoḍibhyaḥ
Ablativekāhoḍeḥ kāhoḍibhyām kāhoḍibhyaḥ
Genitivekāhoḍeḥ kāhoḍyoḥ kāhoḍīnām
Locativekāhoḍau kāhoḍyoḥ kāhoḍiṣu

Compound kāhoḍi -

Adverb -kāhoḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria