Declension table of ?kāhoḍa

Deva

MasculineSingularDualPlural
Nominativekāhoḍaḥ kāhoḍau kāhoḍāḥ
Vocativekāhoḍa kāhoḍau kāhoḍāḥ
Accusativekāhoḍam kāhoḍau kāhoḍān
Instrumentalkāhoḍena kāhoḍābhyām kāhoḍaiḥ kāhoḍebhiḥ
Dativekāhoḍāya kāhoḍābhyām kāhoḍebhyaḥ
Ablativekāhoḍāt kāhoḍābhyām kāhoḍebhyaḥ
Genitivekāhoḍasya kāhoḍayoḥ kāhoḍānām
Locativekāhoḍe kāhoḍayoḥ kāhoḍeṣu

Compound kāhoḍa -

Adverb -kāhoḍam -kāhoḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria